Svapnādhyāya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Svapnādhyāya

 

namo buddhāya||

svapnādhyāyaṃ pravakṣyāmi bṛhaspativinirmitaṃ|

yena vijñāyate puṃsāṃ svapneṣu ca śubhāśubhaṃ||1||

 

svapnas tu prathame <yāme> samvatsaraphalapradaḥ|

dvitīye tv aṣṭabhir māsai(r māsais tri)bhis tṛtīyake ||2||

 

caturbhis tu caturthe syāt phalaṃ suniyataṃ nṛṇāṃ|

aruṇodayavelāyāṃ daśāhena phalaṃ bhavet||3||

 

śastraprahāra<> kṛmipūrṇadeho raṇacyuto gātraviśo(dhanaṃ) ca|

viṣṭhānulepo rudhirasrutiṣ ca svapneṣv
agamyāgamanaṃ ca dhānyaṃ||4||

 

ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnāṃ|

āruhya nāvaṃ prati(gṛhya) vīṇāṃ bhuktvā ruditvā dhruvam arthalābhaḥ||5||

 

yas tu paśyati svapnānte rājānaṃ kuñjaraṃ hayaṃ|

suvarṇaṃ govṛṣaṃ gāṃ ca kuṭumbaṃ tasya
vardhate||6||

 

kṣīriṇaṃ phalinaṃ vṛkṣa(m e)kākī yas tu rohati|

tatrasthaś ca vibhudhyeta dhanaṃ śīghram
avāpnuyāt||7||

 

prāsādasthas tu yo bhuktvā samudrānte pibej
jalaṃ|

api dāsakule jātaḥ so'pi rājā bhavi(ṣyati) ||8||

 

dīpam anna<> phala<> kanyā<> chattraṃ rathaṃ dhvajaṃ|

yas tu paśyati svapnānte tāny eva labhate
dhruvaṃ||9||

 

mānuṣāṇi <ca> māṃsāni svapnānte yas tu bhakṣayet|

pāde pañcaśataṃ (lābhaḥ) sahasraṃ bāhubhakṣaṇe||10||

 

śiraso bhakṣaṇe rājyaṃ labhate puṇyavigrahaḥ|

bahukoṭīśvaro cāpi kadā cij jāyate pumān||11||

 

astrair veṣṭayate yas tu gṛhaṃ vā nagarāṇi ca|

gṛhe maṇḍalarājyaṃ vā nagare pārthivo
bhavet||12||

 

upānahau ca cchattraṃ ca labdhvā yaḥ
pratibudhyati|

asiṃ ca nirmalaṃ tīkṣṇaṃ tasya śrīs
sarvatomukhī||13||

 

naukārūḍho vipannaḥ syāt tato'pi ca samuttaret|

pravāsaṃ nirdiśet tasya śīghraṃ ca punar āgamaṃ||14||

 

kharoṣṭravasayo jānaiḥ svapnānte yas tu
rohayet|

tatrastho'py avabudhyeta aiśvaryam
adhigacchati||15||

 

dantā yasya viśīryante uttiṣṭhanti patanti ca|

bandhunāśo bhavet tasya apatyaṃ ca
vinaśyati||16||

 

abhyaṅgatas tu tailena medasā<ca> ghṛtena ca|

vyādhiṃ tasya vinirdiśet||17||

 

raktāmbaradharo bhūto nīyate dhakṣināṃ diśaṃ|

kṛṣṇanāryā kare gṛhya mṛtyu<> tasya vinirdiśet||18||

 

raktāmbaradharāṃ nārīṃ raktagandhānulepitāṃ|

avagūhati yaḥ svapne tasya rātrir a<pa>ścimā||19||

 

śuklāmbaradharāṃ nārīṃ śuklagandhānulepitāṃ|

avagūhati yaḥ svapne tasya śrī<> sarvatomukhī||20||

 

rātrau suptas tu yaḥ kaś cij jalokābhis tu
daśyate|

kanyā tu jāyate tasya nātra kāryavicāraṇā||21||

 

abhidravanti yaṃ svapne śṛṅgiṇo daṃṣṭriṇo'pi vā

vānaro vā<va>rāho <> bhaved rājakulād bhayaṃ||22||

 

ādityamaṇḍalaṃ svapne candraṃ vā yadi paśyati|

sa puṃsāṃ labhate koṣaṃ gṛhaṃ vā saṃprayacchati||23||

 

nigaḍair badhyate yas tu bāhupāśena vā punaḥ|

putro vā jāyate tasya pratiṣṭhā vāpi
nirdiśyet||24||

 

yas taptānatva sarpe'pi daṃkṣyate dakṣiṇe
bhuje|

sahasralābho bhavet tasya sampūrṇe daśame
dine||25||

 

raktaṃ pibati yaḥ svapne surām vāpi kathañcana|

brāḥmaṇo labhate vidhyām itaro labhate dhanaṃ||26||

 

kṣīraṃ pi<bati> yaḥ svapne saphenaṃ dohinīgataṃ|

somapānaṃ bhavet tasya anyāṃ vā bhūtim
ādiśet||27||

 

dadhi dattvā bhavet prītiḥ godhūmaiś ca
dhanāgamaḥ|

yavair yajñāgamaṃ vidyāt lābhaḥ siddhārthakair
api||28||

 

puṣpite puṣpitaṃ kāryaṃ phalite vṛddhim
uttamām|

dhūmāyamāne dhūmāyat jvalate cārtham āvehet||
29||

 

āsane śayane vāpi śārīre vāhane gṛhe|

jvalamāne vibudhyeta tasya śrīḥ
sarvatomukhī||30||

 



























































































































































































sa vyādhimukto nirujo